SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वेद्यते । तस्याः सुरतं सुरतम्। द्वितीयं सुरतपदम् 'यस्य मित्राणि मित्राणि इत्यादिवसुखातिशयजनकमित्यान्तरसंक्रमितवाच्यम् । अत एव तत्सुरतादन्यः प्राजापत्यऋतुः । ऋतुपदेन कालान्तरमावि फलत्वं व्यज्यते । तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानीमेवेसनेनापीयमेव ममातिशयप्रेमवतीति ॥ दुर्जननिन्दाभिया परपुरुषे मानसमकुर्वाणां नायिकां दूती वक्ति सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः। केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥ ६३० ॥ सखीति । हे सखि । एवं च हितोपदेशकथनाहत्वं द्योत्यते । मलिना निर्मलानामभिधानमपि । अपिना संगत्यादेयुदासः । निश्चयेन मुखे न विदधति । अमु. मेवार्थमर्थान्तरन्यासेन द्रढयति-पिकानां कुहूं विहायान्यः शब्दः केनाश्रावि । न केनापीत्यर्थः । एवं च मलिनोक्तदुरुक्कैः किंचिन्न मनसि दुःखं विधेयमित्यावेद्यते । तेन च दुर्जनभीतिमुत्सृज्य खाभिलषितं यथेच्छं साधयेति ॥ कविलघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति खल्पा इति रामबलैये न्यस्ता नाशये पयोराशेः। ते शैलाः स्थितिमन्तो हन्त लघिनैव बहुमानः ॥ ६३१ ॥ खल्या इति । ये खुपतिसैन्यैः खल्पा इत हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः स्थितिमन्तः। भुवीति भावः । जाताः । अतो लाघवेनव बहुमानः । महपरिमाणस्थितिशालित्वादिति भावः ॥ नायिकासखी नायकं वकि सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रण । विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥ सेति । अत्र संबुद्धिपदानुपादानं नायकविषयकक्रोधवत्तामावेदयति । श्यामा षोडशवार्षिकी । पक्षे श्यामवर्णा । इशानी । पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचारेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता । एवं च त्वद्विरहखिन्ना या लयानुप्रास्येति व्यज्यते ॥
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy