SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। च्याचन किंचिदवलोकितः कश्चित्तां सपरिहास वक्ति- . . निधिनिक्षेपसानस्योपरि चिहार्थमिव लता निहिता। . लोमयति तव तनूदरि जघनतटादुपरि रोमाली ॥ ३३८॥ निधीति । निधेः । 'निधिर्ना शेवधिर्भेदाः' इत्यमरः । निक्षेपस्थानं तदुपार चिह्नार्थम् । विस्मरणाभावायेति भावः । निहिता लतेव । हे तनूदरि । एवं च निधिनिक्षेपयोग्यत्वं ध्वन्यते । तव जघनस्य तटात्प्रान्तात् । तटपदेन लतारोपणयोग्यत्वं ध्वन्यते । रोमराजिलॊभयति। निधिस्थानस्थिताया लोभजनकत्वौचित्यमिति भावः। एवं च जघनाधो निधिनिक्षेपस्थानमस्तीति परिहासो व्यज्यते । यद्वा सगर्भासीति । यत्र हि निधिः स्थाप्यते तचिह्नार्थ लतादि क्रियत इति लौकिकम् ॥ तस्याः सखी तं वक्ति निहितार्घलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् । न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥ ३३९ ।। निहितेति । निहितार्थलोचनायास्त्वयि किंचित्कटाक्षं कुर्वाणायास्तस्यास्त्वं हृदयपर्यन्तं हरसि । कथमन्यथैतादृशं वचनमिति भावः । सुभग । एवं चान्यादृशवचनानौचित्यं व्यज्यते । ईदृशं समुचितं न । यदडलिदाने भुजं पिलसि ॥ बहवस्तरुणा ममापेक्षां कुर्वन्तीति गर्वशालिनी कांचित्काचिद्वक्ति नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा । अचिरेण कैर्न तरुणैर्दुर्गापत्रीव मुक्तासि ॥ ३४०॥ नीत्वेति । अगारं गृहं नीत्वा । एवं चान्यगृहगमनेन लघुत्वमावेद्यते । आदरसहितमेकं न बहुरात्रिजागरम् । दत्वा तरुणैर्दुर्गापत्रीव शीघ्रं कैन मुक्तासि । एवं चैकदिनोत्तरमेव सर्वेषां न तवासक्तिरिति व्यज्यते । तेन च वं गुणरहितैव। एवं चैकमात्रासकिमत्येव समीचीनेति ध्वन्यते । नवरात्रे बिल्वशाखामण्यामानीय रात्रौ संपूज्य जागरादि विधाय नवम्यां परित्यज्यत इति देशविशेषरीतिः॥' यत्र यत्र यद्यत्सामर्थ्य तत्र तत्र तवैवेत्सन्योक्त्या कश्चित्कंचिद्वति-- . नक्षत्रेऽवाविन्दावुदरे कनके मणौ दृशि समुदे । यत्सल तेजस्वदखिलमोजायितमनमित्रस ॥ ३१ ॥ नक्षत्र इति । अमावस्याश्रये । उदरे । अचादिपाकचेजसः सत्वादिति
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy