________________
'काव्यमाला।
'प्रामः खरसमूहः स्यान्मूर्च्छनादेः समाश्रयः' इति · लक्षणलक्षितः । तत्र स्थित्यापि। विसतां दौर्गन्ध्यम् । एवं चेयमत्यन्तलक्षणशालिनी, अतस्त्वमस्यामासकिं कुर्विति व्यज्यते । - कुरबककुसुमशय्यायां सुरतं विधायागतां नायिका सखी वकि
नखलिखितस्तनि कुरबकमयपृष्ठे भूमिलुलितविरसानि। - हृदयविदारणनिःसृतकुसुमास्त्रशरेव हरसि मनः ॥ ३२ ॥
नखेति । कुरबकप्रचुरपृष्ठे । भूमौ लुलितानि विरसान्यज्ञानि यस्यास्तत्संबुद्धिः। निःसृताः। पृष्ठमार्गेणेति भावः। नैतानि पृष्ठलमानि कुरबककुसुमानि, किंतु हृदयलमाः पृष्ठविनिर्गता मन्मथबाणा इति भावः । एवं च मां प्रत्येतद्गोपनमनुचितमिति द्योत्यते ॥ . सर्वभार्यासु समयता वर्तितव्यमिति कश्चित्कंचिदुपदिशति
नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि ।
भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ॥ ३२५ ॥ नीतेति । इयं लघुता प्रापिता तस्यामधिकं गौरवं करोषि । विषमस्त्रीको विषमे परस्परविरुद्ध स्त्रियौ यत्र । विषमधृतश्च भार इव । गृहवासः सुदुर्वहः सुतरां दुर्वहः । 'अर्पयति' इति पाठे लाघवं नीतेयं तस्यामतिगौरवं करोति । एवं च सा लघिमानं नीतैतस्यां गरिमाणमर्पयति । एवमेका गरिमाणं नीतान्यस्यां लाघवमापादयतीति भार इव सुदुर्वहो विषमभार्यो गृहवास इति कश्चित्सखायं वति । एवं च समतासंपादनमशक्यमिति भावः॥ अकस्मादेवानेनागत्य कथमिदमकारीति वादिनी नायिका सखी वक्ति. न च दूती न च याच्या न चाञ्जलिर्न च कटाक्षविक्षेपः । ___ सौभाग्यमानिनां सखि कचाहः प्रथमममियोगः ॥ ३२६ ।।
न चेति । सुभगाभिमानशालिनायकानां नायिकाखाधीनतायां न दूतीप्रेषपाद्यपेक्षितम् , किं तु केशाह एव प्रथमं वश्यतासंपादनोपाय इति कश्चिद्वक्तिमन्मथावस्थायां न किंचित्परिस्फुरतीति कश्चिद्वक्ति
निशि विषमकुसुमविशिखप्रेरितयोमौनलब्धरतिरसयोः ।
मानस्तथैव विलसति दंपत्योरशिथिलगन्धिः ॥ ३२७ ॥ 'मिसीति । विषमत्वेनं दुःसहत्वं चन्यते ॥