SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ૪ अध्यात्मतत्त्वालोकः । ९ तथाविधाः श्रीगुरवो भवाब्धौ स्वयं तरीतुं न पर यतन्ते । उद्धर्तुमन्यानपि देहभाजः, परोपकाराय सतां हि यत्नः ॥ १० न यत्र रागादिकदोषलेशो ज्ञानं च यत्राखिलतत्त्वभासि । स पूर्णशुद्धो भगवान् परात्मा सतां मतो 'देव' पदाभिधेयः ॥ ११ रागेण रोषेण वयं प्रपूर्णा स्तथैव देवोऽपि हि सम्भवेच्चेत् । कस्तत्र चास्मासु च तर्हि भेदो विवेक्तुमर्हन्ति बुधा यथावत् ॥ १२ अरागभावः पुरुषार्थसाध्यो देवस्य तत्त्व परमं तदेव । रागादिदोषेष्वपयातवत्सु सद्यः परज्योतिरुदेति पूर्णम् ॥ [ द्वितीय
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy