SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [द्वितीय आराध्यभावः प्रथमोऽस्ति पित्रो विमानयस्तौ लघुधीबुंधोऽपि- ' आराधयेद् धर्मगुरुक्रमौ कि नाबद्धमूलस्तरेषते हि ॥ महोपकारौ पितरौ 'प्रसिद्धौ कर्तव्यमाद्य हि तयोरुषास्तिः । मोहाकुलास्ते परिताप्य ये ता विच्छन्ति धर्माचरणं विधातुम् ॥ वृद्धस्य सेवा शुरुलोकसेवा ग्लानस्य सेवा पुनरातसेका ।कल्याणलाभस्य महान् स पन्थाः सेवाप्रधानो हि मनुष्यधर्मः ॥ - • अपक्षपाताः शुचितत्त्वबोधा - महाव्रतेषु स्थिरतां दधानाः । _ ' 'असङ्गिनः शान्त-भीर-धीरा धर्मोपदेशा पुरवो विरकाः ॥ ।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy