SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ R १. लावायलोकः । रि अध्यात्मतत्त्वालोकः । [द्वितीय योगाधिरोहो न हि दुष्करश्चेत् कि दुष्कर तर्हि जगत्त्रयेऽपि । योगस्य भूमावधिरोहणार्थ मादावुपायः परिदश्यतेऽयम् ॥ भक्तिगुरूणां परमात्मनश्चाss चारस्य शुद्धिस्तपसि प्रवृत्तिः निःश्रेयसे द्वेषविवर्जितत्व मियं सताऽदयंत 'पूर्वसेवा ॥ पिता च माता च कलागुरुव ज्ञातेयवृद्धाः पुनरेतदीयाः । धर्मप्रकाशप्रवणाश्च सन्तः सतां मतः श्रीगुरुवर्ग एषः ॥ कर्तव्य एतस्य सदा प्रणाम श्चित्तेऽप्यमुष्मिन् बहुमान एव । पुरोऽस्य सम्यग् विनयप्रवृत्ति वर्णवादस्य नियोधनं च ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy