SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम सुखं वाञ्छन् सर्वत्रिजगति तदर्थ प्रयतते __ तथापि क्लेशौघान् सततमनुबोमोति विविधान् । तदेव संसार विषयविषदुःखैकगहनं विदित्वा निःसङ्गीभवति रमते चात्मनि दुषः ॥ पूर्णानन्दस्वभावः परमविभुरयं शुद्धचेतन्यरूपः . . सर्वोन्द्रासिप्रकाशोऽहह तदपि नडैः कर्मभिः संविलग्य । म्लानि नीतो नितान्त तदथ विमलतां नेतुमेनं यतध्व प्राक्त चात्र भूयः स्मरत दृढतया कर्मभूमिः स मोहः ॥ १११ कृत्वा. स्वस्थ हृदय-कमलं मुक्तवाह्यप्रसङ्गं शान्त्यारामे समुपविशतोर्तुमात्मानमुच्चैःमन्त्रं हेहो ! कुरुत सुषियोऽनादितः पाशबद्धं कः स्यात् स्वात्मोपरि हतदयो मूढधीशेखरोऽपि ! ॥ इत्येवं गृहिणोऽपि चेतसि सदा सद्भावनालम्बनाद् ___ अध्यात्म रचयन्ति चारुचरितास्तत्त्वप्रबोधोन्ज्वलाः । एतेनैव पथा च तेऽपि भवतो मुच्यन्त एवासुखाद्, इत्येव परिभावितः परिमितोऽध्यात्मोपदेशो मृतुः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy