SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम · कर्मोद्भव' नाटकमेतदस्ति क्षणाद् विलीन शरदभ्रवत् स्यात् । - सुस्पष्टवैरस्य इह प्रपन्चे न बुद्धिमान् मोहवशम्वदः स्यात् ॥ 1- क्षुत्क्षामकुक्षिः क्षितिपोऽपि मिथु । रोगैर्महौना अपि जर्नरः स्यात् । अधः पतेद् दारुणमुन्नतोऽपि विनश्वरोऽयं भवभूतियोगः ॥ • दुःखान्यपाराण्यनुभूय यत्र . . . शरीरमाजो ननिमाप्नुवन्ति । विलोक्य तत् स्थानकमेव भूयो हृष्यन्ति हा ! दारुण एष कामः ! ।। भवेन्मतिश्चेद् विषयानुषत्त्या शर्म समायास्यति कामतर्षः । तदेतदज्ञानविजृम्भितत्व विवर्धते पावकवद् घृतेन ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy