SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम लाभार्थमाध्यात्मिकजीवनस्य - देवा अपीप्सन्ति मनुष्य-जन्म । तदेव कि त्वं मलिनीकरोषि प्रमादपङ्के हृदि चेत किन्चित् ! ॥ सदैहिकं साधोयतुं परोऽसि परन्तु किन्चित् सहगामि नास्ति । . यद्यस्ति किञ्चित् त्वयि बुद्धितत्त्व माध्यात्मिक चिन्तय तर्हि शुद्धम् ॥ जीर्णा नरा कि मरणं मृत कि रोगा हताः कि युवता स्थिरा किम् ।। कि सम्पदो निश्चितनित्ययोगा यनिर्विशङ्को विषयानुषङ्गः ॥ पद्विन्द्रियत्वे मनसः स्फुरत्त्वे स्वस्थे च देहे पुरुषार्थसिद्धौ । यतस्व, वार्धक्य उपागते तु किञ्चिन्न कर्तुं प्रभविष्यसि त्वम् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy