SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम प्राप्ता विपत्तिनियमेन भोग्या । दुनितो नैव निवार्यते सा । सहेत तां शान्ततया विवेकी दुानतः प्रत्युत कर्मबन्धः ॥ महान्तमादर्शमवेयिवांस. स्वरूपलाम सततं यतन्ते । स्वरूपलामे सति नास्ति किश्चित् प्राप्तव्यमित्यात्ममुखः सदा स्यात् ।। अयं जनो मातृमुखः शिशुत्वे तारुण्यकाले तरुणीमुखश्च । जराऽऽगमे पुत्रमुखः पुनः स्याद् विमूढधीरात्ममुखस्तु न स्यात् ।। आदौ भवेच्छूकरवत् पुरीषे तत. पुनर्मन्मथगर्दभः स्यात् । जरद्वः स्याज्जरसः प्रहारे भवेन्मनुष्यो न पुनर्मनुष्यः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy