SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ક f ८५ . सुखं च दुःखं च शरीरिपृष्ठे उझे यथाकर्मविपाकयोगम् । 11, 4 अध्यात्मतत्त्वालोकः । मत्तो न तु स्यादुदये सुखस्य ८६ निशाविरामे दिवसः समेति न व्याकुलः स्याद विपदश्च योगे ॥ • दिनावसाने च निशोपयाति । एवम्प्रकारं सुखदुःखचक्रं विज्ञाय सुज्ञो न भवेदधीरः ॥ ८७ ". · उदेति रक्तोऽस्तमुपैति रक्तः सहस्त्रभानुर्विदितो यथैषः । तथा महान्तोऽपि समत्वमानः सम्पत्तियोगे च विपत्तियोगे || [ प्रथम - ८८ 1 समुज्ज्वलं स्यात् कनकं यथाशौ } विपत्तियोगेऽपि महांस्तथैव । दुःखप्रसङ्गः खलु सत्त्व- हेम्नः परीक्षणे स्यात् कषपट्टिकेव ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy