________________
४२
अध्यात्मतत्त्वालोकः ।
८१
दोषानुबद्धः सकलोsपि लोको निदूषणस्त्वस्ति स वीतरागः ।
ने किं पुनः पश्यसि दह्यमानमहो ! स्वयोरेव पदोरधस्तात् । ॥
८२
वृथान्यचिन्तां कथमातनोषि ?
वृथान्यकार्ये किमुपस्थितः स्याः १ ।
. किं धूमपुन्नं यतसे ग्रहीतुं
विकल्पनालं मनसि प्रतन्वन् ? ॥
見
अपाचिकीर्षुर्यदि दुःखयोगं
निवारय स्व चरिताविलत्वम् । सुखश्रियं वान्छसि वास्तव चेत्
सदा सदाचारपरायणः स्याः ॥
१५ सुखस्य दुःखस्य न कोऽपि दाता
जीवः समुत्पादयति स्वयं तत् ।
[ प्रा.
दुःखं समाहूय च दूयतेऽज्ञस्तदेति नामन्त्रणमन्तरेण ॥