SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४२ अध्यात्मतत्त्वालोकः । ८१ दोषानुबद्धः सकलोsपि लोको निदूषणस्त्वस्ति स वीतरागः । ने किं पुनः पश्यसि दह्यमानमहो ! स्वयोरेव पदोरधस्तात् । ॥ ८२ वृथान्यचिन्तां कथमातनोषि ? वृथान्यकार्ये किमुपस्थितः स्याः १ । . किं धूमपुन्नं यतसे ग्रहीतुं विकल्पनालं मनसि प्रतन्वन् ? ॥ 見 अपाचिकीर्षुर्यदि दुःखयोगं निवारय स्व चरिताविलत्वम् । सुखश्रियं वान्छसि वास्तव चेत् सदा सदाचारपरायणः स्याः ॥ १५ सुखस्य दुःखस्य न कोऽपि दाता जीवः समुत्पादयति स्वयं तत् । [ प्रा. दुःखं समाहूय च दूयतेऽज्ञस्तदेति नामन्त्रणमन्तरेण ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy