SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम येनैव देहेन विवेकहीनाः - संसारवीन परिपोषयन्ति । • तेनैव देहेन विवेकमानः संसारबीनं परिशोषयन्ति । , मिष्टान्नमोगं कुरुतः समान द्वौ मानुषावेकतरस्तु तत्र-। बध्नाति कर्माणि निहन्ति चान्यो मोहे विवेके च विजृम्ममाणे ॥ , चेद् धावतो जीववधो न जातो - जातः पुनः पश्यत एव यातः । * तथापि हिसाफलमादिमे स्या न्मूढे, द्वितीये न घृतोपयोगे ॥ अशुद्धमन्तःकरण भ्रमाय विशुद्धमन्तःकरणं शिवाय । मनोमलानां प्रतिघात एव महत्तम पौरुषमामनन्ति ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy