SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २२ अध्यात्मतत्त्वालोकः । (प्रथम ' कस्तूरिकासौरभलुब्धचेता मृगो यथा धावति तन्निमित्तम् । न वेत्ति तु स्वोदरवर्तिनी तां प्राणी तथा सौख्यकृते सुखात्मा ।। ४२ 'प्रभातकाले दिनमध्यकाले सायं च काले खलु वैसदृश्यम् । ' . पदार्थसाथै परिदृश्यमानं संसार आस्था क्षणभङ्गुरे क्व ! ॥ सम्बन्ध औपाधिक एष सर्वः । ' संसारवासे वसतां जनानाम् । स्वभावसिद्धं परमार्थरूप चिपसम्बन्धमुपेक्षसे किम् ? ॥ नारी किमीया' तनयः किमीयो मित्रं किमीयं पितरौ किमीयो। गन्तव्यमेकाकिन एव हीतः पुण्यं च पापं च पर सह स्यात् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy