SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्वालोकः । [प्रथम ३७ न कोऽपि कस्यापि समस्ति लोके - वृथैव मोहाद् व्यथते ननोऽयम् । अध्यात्मदृष्ट्या परिचिन्तयेच्चेद् निस्सारमेतन्निखिलं प्रतीयात् ॥ . । ' महालयारामसुलोचनादि यद् बाह्यदृष्टया परिदृश्यमानम्- । भवेद् विमोहाय तदेव वस्तु । वैराग्यलक्ष्म्यै पुनरात्मदृष्टया ॥ । दुःख विना किञ्चन श्यते न . सुखस्य लेशोऽपि भवप्रपञ्चे। तथाप्यहो! वैषयिक प्रसङ्गं . . सुखस्वरूप भविनो विदन्ति ॥ ४० मरीचिकां वारितया विलोक्य । मृगो'यथा धावति भूरितृष्णः । भोगान् सुखत्वेन तथा विदित्वा धावन्त्यहो । तान् प्रति देहभानः ॥ .
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy