SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम सवै पराधीनतयैव सन्ति । ___ कः के स्वतन्त्रं क्षमते विधातुम् । स्वयं दरिद्रो हि परं विधातु ___ मृद्ध कथङ्कारमलम्मविष्णुः ।। • सर्वो जनः स्वार्थनिमग्नचेताः स्वार्थश्च सम्बन्धविधानदक्षः । प्रेमप्रदीपस्य स एव तैलं स्वार्थ समाप्ते खलु कः किमीयः ॥ यस्यास्ति विसं प्रचुर तदीया भवन्ति सर्वे मृदुलस्वभावम् । दारिद्रय आप्ते तु सहोदरोऽपि प्रेमी वयस्योऽपि पराङ्गखः स्यात् ॥ पितेति मातेति सहोदरेति मित्रेति कर्मस्फुरणोपनातम् । अवास्तवं खल्वपि मन्दमेधाः सम्बन्धमात्मीयतया प्रवेति ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy