________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
सवै पराधीनतयैव सन्ति ।
___ कः के स्वतन्त्रं क्षमते विधातुम् । स्वयं दरिद्रो हि परं विधातु
___ मृद्ध कथङ्कारमलम्मविष्णुः ।।
• सर्वो जनः स्वार्थनिमग्नचेताः
स्वार्थश्च सम्बन्धविधानदक्षः । प्रेमप्रदीपस्य स एव तैलं
स्वार्थ समाप्ते खलु कः किमीयः ॥
यस्यास्ति विसं प्रचुर तदीया
भवन्ति सर्वे मृदुलस्वभावम् । दारिद्रय आप्ते तु सहोदरोऽपि
प्रेमी वयस्योऽपि पराङ्गखः स्यात् ॥
पितेति मातेति सहोदरेति
मित्रेति कर्मस्फुरणोपनातम् । अवास्तवं खल्वपि मन्दमेधाः
सम्बन्धमात्मीयतया प्रवेति ॥