SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम २९ न तत् सुखं बिभ्रति भूमुनोऽपि . न तत् सुखं स्वर्गसदो न चेन्द्राः । यस्मिन् सुखे तुष्टमनःप्रभूते विवेकिनो निर्गमयन्ति कालम् ।। कामोद्भव शर्म यदस्ति लोके दिव्यं च देवालयसङ्गतं यत् । तृष्णाक्षयोद्धतसुखश्रियोऽये खद्योतवद् भानुमतस्तदल्पम् ॥ ३१ • इहास्ति को नाम विधाय यत्र ममत्वभावं सुखमाप्नुयाम! । सर्वेऽपि कर्माशयबन्धमानः करोतु खल्वात्महितं कुतः का! ॥ ३२ सर्वे 'च तृष्णानलतापतप्ताः शक्नोति कस्यापयितुं शर्म क. ।। क्रियेत सम्बन्धविधिश्च केन ! न तस्य हि क्वापि फलावहत्वम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy