SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [अष्टम न निश्चितं किञ्चन कर्मकाण्ड न निश्चितः कश्चन सम्प्रदायः । मोक्षस्य लामाय वदन्ति सन्तस्तत्प्राप्तिमूलं तु समत्व एव ।। २२ कषायनिर्घातनकर्मशीला श्चारित्रसंशोधनदत्तचित्ताः। महाशयाः क्वापि हि मम्प्रदाये निःसशयं मोक्षमवाप्नुवन्ति ।। धर्मस्य तवं परमार्थभूत वदन्ति सर्वे समभाववृत्तिम् । यतेत यस्तत्र शिवं स गामी युक्तं न धर्मान्तरवैमनस्यम् ॥ ज्ञानस्य शाखा भुवि मिन्नमिन्ना _श्चारित्रतत्वं पुनरेकमेव । तदेव च ज्ञानफल विधेय न धर्मभेदे विषमाशयः स्यात् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy