SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २६२ अध्यात्मतत्त्वालोकः । १७ शुद्धं जलं शुद्धसमीरणं च सुसङ्गतिः साविकभोजनं च । स्वच्छत्वयोगः शुचि वाचनं च निरामयत्वाय परिश्रमश्च ॥ १८ अश्रद्धधानोऽपि परोक्षभावान् निज्ञासुबुद्धिर्गुणपक्षपाती । भवेत् सदाचारपरायणश्चेत् कल्याणभूमि नियमेन गामी ॥ १९ दौर्जन्ययोगो यदि चास्तिकत्वे नदास्तिकत्वं खलु नाममात्रम् । दौर्जन्यं पूर्णाद वरमास्तिकत्वात् सौजन्यपूर्ण बहु नास्तिकत्वम् ॥ २० न सम्प्रदायान्तरकारणेन कुर्यान्मनः संकुचितं परत्र । मर्वे हि भक्ताः परमेश्वरस्य परस्पर भ्रातृमनो भजेयुः ॥ [ अष्टम
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy