SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २६. अध्यात्मतत्त्वालोकः । [अष्टम शक्यो भवेचेन्न परोपकारः परापकारे तु कदापि न स्यात् । धर्मक्रियायां यदि न प्रवृत्तिनधिर्मकर्माचरणं तु कुर्यात् ।। १४ प्रामाणिकत्वं व्यवहारशुद्धि रौचित्यतः संयमन च यस्य । ' स जीवनं स्वं सुखितं करोति मोक्षाय कल्पेत च विश्वबन्धुः ॥ १५ प्रारम्भ आध्यात्मिकजीवनस्य संजायते न्यायपरायणत्वात् । मार्गानुसारित्वगुणेषु विजे रादौ समस्थापि गुणः स एव ।। स्वर्गोऽपि दुःखास्पदमामयाविनो निरामयः पर्णगृहेऽपि खेलति । आरोग्यमुच्चैः पुरुषार्थसाधनं - तद्रक्षणं संयमतः सुसम्भवम् ।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy