________________
२५०
अध्यात्मतत्त्वालोकः ।
१७
महेश्वरास्ते परमेश्वरास्ते स्वयम्भुवस्ते पुरुषोत्तमास्ते । पितामहास्ते परमेष्ठिनस्ते तथागतास्ने सुगताः शिवास्ते ॥
१८
स ईश्वरो हे बहुभागधेया' ।
भूयाद् भवन्मानसहंस एषः । असावुपायः परमात्मलाभ
महत्त्वपूर्णः परिवेदितव्यः ॥
१९
जनः सदाचारमय स्वजीवनं
भवेत् क्षमः साधयितुं पथाऽमुना ।
सृनंश्च चारित्रबलं महोन्नतं
निज करो त्यात्मविकासनं परम् ॥
२०
[ सप्तम
आलम्बन भवति या शमीगात्माssपत्तिर्निजात्मनि भवेदिति को न वेत्ति ? |
आलम्बन परमनिर्मलवीतरागः
संधीयते यदि तदा किमपेक्षणीयम् | ॥