SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४८ अध्यात्मतत्त्वालोकः । १३ योग गतोऽमुं च विकर्मकीसन् मोक्षं क्षणादेति विमुच्य देहात् । सार्वज्ञ्यलाभावसरेऽवशिष्ट कर्माणि हन्ति क्षणतो यदेषः ॥ १४ ऊर्ध्वं यथाsaraफलं जलेऽधःस्थित समागच्छति लेपनाशे । ऊर्ध्वं तथा गच्छति सर्वकर्म लेपप्रणाशात् परिशुद्ध आत्मा ॥ १५ अयं स्वभावोऽपि सतां मतो यद् विकर्मकत्वागत ऊर्ध्वमेति । ऊर्ध्वं प्रगच्छन्नवतिष्ठतेऽसौ क्षणेन लोकाग्रपदे परात्मा ॥ १६ ततोsa आयाति न गौरवस्याऽ मावान्न चाग्रेऽप्यनुपग्रहत्वात् । न याति तिर्यग् विरहात् प्रयोक्छु [ सप्तम -- का एव स्थितिमान् भवेत् तत् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy