________________
२४८
अध्यात्मतत्त्वालोकः ।
१३
योग गतोऽमुं च विकर्मकीसन् मोक्षं क्षणादेति विमुच्य देहात् ।
सार्वज्ञ्यलाभावसरेऽवशिष्ट
कर्माणि हन्ति क्षणतो यदेषः ॥
१४
ऊर्ध्वं यथाsaraफलं जलेऽधःस्थित समागच्छति लेपनाशे । ऊर्ध्वं तथा गच्छति सर्वकर्म
लेपप्रणाशात् परिशुद्ध आत्मा ॥
१५
अयं स्वभावोऽपि सतां मतो यद् विकर्मकत्वागत ऊर्ध्वमेति ।
ऊर्ध्वं प्रगच्छन्नवतिष्ठतेऽसौ
क्षणेन लोकाग्रपदे परात्मा ॥
१६
ततोsa आयाति न गौरवस्याऽ मावान्न चाग्रेऽप्यनुपग्रहत्वात् ।
न याति तिर्यग् विरहात् प्रयोक्छु
[ सप्तम --
का एव स्थितिमान् भवेत् तत् ॥