SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २४६ अध्यात्मतत्त्वालोकः। [सप्तम तत् प्रातिम केवलबोधभानोः प्राग्वृत्तिकं स्यादरुणोदयामम् । 'ऋतम्भरा' 'तारक' एवमादि नामानि तस्मिनपरे वदन्ति ॥ संन्यासरूपः स्मृत एष योगो धर्मस्तथा योग इति द्विधासौ। तत्राऽऽदिमः स्यात् क्षपकावलिस्थे शैलेश्यवस्थावति च द्वितीयः ॥ आत्माऽऽदिमं योगमुपेत्य वीरोड नन्तं परिस्फोरयति स्ववीर्यम् । निहत्य मोहावरणान्तरायान् । सद्यः प्रभुः केवलचिन्मयः स्यात् ।। परस्त्वयोगोऽपि मनोवचोऽङ्ग ___ व्यापाररोधात् सकलप्रकारैः । अवादि मुक्त्या सह योजनेन योगो भवाम्मोनिधिरोध एषः॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy