SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४४ अध्यात्मतत्त्वालोकः । [सप्तम ' छ त्येपोमामिलायो खोचम् ।। इच्छा च शास्त्रं च समर्थता च त्येपोऽपि योगो मत आदिमोऽत्र । - अपि प्रमत्तस्य सतोऽमिलायो यो धर्मयोंग धतः सुबोधम् ॥ श्रद्धान-बाघों दधतः प्रशस्तो प्रमादवर्नस्य यथात्मशक्ति । यो धर्मयोगो वचनानुसारी स शास्त्रयोगः परिवेदितव्यः । शास्त्रानुपायान् विदुषः सतो यः शास्त्राप्रसाध्यानुभवैकगम्यः। उत्कृष्टसामर्थ्यतयाऽभ्युदेति मामर्थ्ययोग तमुदाहरन्ति । न मिद्धिसम्पादनहेतुभेदाः सर्वेऽपि शास्त्रादुपलभ्यबाधा। सर्वज्ञता तच्छृतितोऽन्यथा स्यात् तत् प्रातिभज्ञानगन' स योगः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy