SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । ३३ स्वरूपमेतस्य विचिन्तयन्ति ध्यानं तदम्यासपराश्चतुर्थे | सम्पद्यंत वृत्तवतां च धर्म - २३८ ध्याने स्वयंवेद्यमतीन्द्रिय शम् ॥ ३४ ध्यानादमुष्माच्च नृजन्मपूर्ती महर्द्धिकं स्वर्गमवाप्नुवन्ति । पुनर्नृजन्म प्रतिपद्य चारु योगस्य मार्गे पथिकीभवन्ति ॥ [ 98 ३५ ध्यानं शुक्लं ततस्ते परममुपगताः प्राप्त पूर्णोज्ज्वलत्वा नाशात् सर्वावृतीनां परमविकमितं ज्ञानमासादयन्ति । 'व व्याख्यान्ति मोहान्धतमसहतये पर्षढ़ि प्रस्फुरन्त्यागायुष्यत तत स्युः परमपदृजुप सच्चिदानन्दरूपाः ॥ ३६ अस्वच्छदर्पणसमा भवचक्रवर्त्तिनो यः स्वस्थ शोधनविधौ यतंतंत्र चेतनः । शुद्धि परां समधिगम्य भवत् स ईश्वरो मोहाचतो भ्रमति मोह इते स वै शिवः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy