SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । पंछ २९ द्रव्यैः प्रमोदास्पदवस्तुनातैः शुभोऽशुभस्तद्विपरीतयोगे। क्षेत्रे निवासेन महालयादौ शुभः श्मशानप्रभृतौ तदन्यः ।। ३० काले वसन्तप्रभृतावशीता नुष्णे शुभोऽन्यत्र विपर्ययश्च । मनप्रसावप्रभृतौ च भावे शुभोऽशुभो रौद्रविकारभावे ॥ सुदेवमादिकसद्भवेषु शुभोऽशुभोऽन्यत्र च वेदितव्य । दव्यादियोगादिति चित्ररूप विचिन्तयेत् कर्मफलं तृतीये ॥ आत्मप्रतिष्ठं स्थितमस्त्यनन्ता नन्तं नमः सर्वत एव तत्र। लोकोऽस्ति मध्यस्थित ऊर्ध्व-मध्याऽ.. वोषागतो यस्त्रिगगत्स्वरूप ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy