SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [षष्ठ प्राप्यापि बोधि मलिनैर्मनोवाक् छरीरयोगैः कुधिया मयैव । प्रचालितः स्वोपरि धूमकेतुः कोऽत्रापराधी परिभान्यतेऽन्यः ।। स्वाधीनभावेऽपि पथस्य मुक्ते न्त्यिा स्वयं पातित एष आत्मा । - भिक्षां यथाऽटेदुपलब्धरान्यो मोक्षे स्वतन्त्रेऽपि तथा भ्रमोऽयम् । ॥ २७ एव हि रागादिकदूषणेभ्यो नाता अपायाः परिचिन्तनीयाः । यस्मिन्नुपाया अपि तत्प्रणाशे ___ध्यानं द्वितीय तदपायनाम ।। उदीरितः कर्मफलं विपाकः शुभाशुभत्वेन स च द्विभेदः । द्रव्यादियोगात् स च चित्ररूपोऽ नुभूतिमास्कन्दति देहभानाम् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy