SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ [पष्ठ २३२ अध्यात्मतत्त्वालोकः । २१ आश्रित्य लोकोत्तरपूरुषाणा माज्ञामवाधां परिचिन्तनं यत् । वस्तुस्वरूपस्य यथार्थरीत्या ध्यानं तदाज्ञाभिधमामनन्ति ॥ २२ अध्यात्ममार्गाश्रयणं विनाऽय मात्मा भवेऽभ्राम्यदनन्तकालम् । रागादिदोषकवशीभवन्तो निर्यान्ति नापायमहाटवीतः ॥ मोहान्धकारावृतमानसेन मया न कि किं कलुषं व्यधायि ।। श्वभ्रेषु तिर्यक्षु नरेषु चोग दुःखं न कि कि प्रतिपद्यते स्म । । २४ संसारदुःखाम्बुनिधौ गभीरे कालो गतोऽयं ब्रुडतोऽखिलो मे। कस्याऽपराधोऽत्र मया विचार्यः प्रमाद एतस्य कुचेतसो मे ! ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy