SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २२४ अध्यात्मतत्त्वालोकः । पठ लोलेषु लोलं मन एकमस्ति कार्य परं निग्रहणं च तस्य । अपेक्ष्यते तत्र महान् प्रयत्न स्तदर्थमभ्यासपरः सदा स्यात् ।। चित्तस्य दोषानपनेतुमेव धर्मस्य शास्त्राणि नियोजितानि । कुर्यादतो हेतुत एव सम्यक् क्रियाविधि निर्मलभावनातः॥ सम्यक्तयाऽभ्यस्य च कर्मयोग समुन्ज्वलं साम्यमुपाश्चितो यः । सदाप्युदासीनतया स्थितस्य लेपावहं तस्य भवेन कर्म ॥ नाऽऽप्य प्रियं हृष्यति नोद्विजेच्च प्राप्याऽप्रियं ब्रह्मनिविष्टदृष्टिः । स स्यात् समेक्षी विषमेऽपि जीव न्मुक्तं स्थिर ब्रह्म तमीरयन्ति ।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy