SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २२२ अध्यात्मतत्त्वालोकः । षष्ठ शुद्धं तपः स्वात्मरतिस्वरूपं त ज्ञानयोग निगदन्ति सन्तः । सर्वक्रियासाधनसाध्यभूत मनन्तर कारणमेष मुक्तः ॥ क्रियोच्चकोटीसुपजग्मुषां या नावश्यकी सा व्यवहारवृत्तौ । गुणावहाऽस्तीति परम्परातोऽ पवर्गसम्पादकताक्षताऽस्याम् ॥ अभ्यस्यतोऽपेक्ष्यत एव सम्यक् क्रियाऽऽत्मशुद्धचै अपरिस्खलन्ती । योग समारूढवतः सतस्तु शामप्रवाहः परमात्मभूमौ ॥ मनः स्थिरीभूतमपि प्रयायाद् रनोबलाच्चञ्चलभावमाशु । प्रत्याहृतेस्तस्य करोति रोध मन्यासकः स्वात्मनि नागरुकः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy