________________
२२२
अध्यात्मतत्त्वालोकः ।
षष्ठ
शुद्धं तपः स्वात्मरतिस्वरूपं
त ज्ञानयोग निगदन्ति सन्तः । सर्वक्रियासाधनसाध्यभूत
मनन्तर कारणमेष मुक्तः ॥
क्रियोच्चकोटीसुपजग्मुषां या
नावश्यकी सा व्यवहारवृत्तौ । गुणावहाऽस्तीति परम्परातोऽ
पवर्गसम्पादकताक्षताऽस्याम् ॥
अभ्यस्यतोऽपेक्ष्यत एव सम्यक्
क्रियाऽऽत्मशुद्धचै अपरिस्खलन्ती । योग समारूढवतः सतस्तु
शामप्रवाहः परमात्मभूमौ ॥
मनः स्थिरीभूतमपि प्रयायाद्
रनोबलाच्चञ्चलभावमाशु । प्रत्याहृतेस्तस्य करोति रोध
मन्यासकः स्वात्मनि नागरुकः ॥