SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१८ अध्यात्मतत्त्वालोकः । [पञ्चम एताशीमिः खलु भावनाभिः सुवासितान्तःकरणो मुमुक्षुः । ममत्वलुण्टाकविलुण्ट्यमानां साम्यश्रियं रक्षितुमीश्वरः स्यात् ॥ ध्यानं समालम्ब्य समत्वमाश्रयेत् साम्यं विना तत्र कृते विडम्बना । ध्यानं समायाति यथा यथोन्नति तथा तथाऽऽत्मावरणं विभिद्यते ॥ ध्यानं समत्वेन विना 'भवेन्न साम्यं विना ध्यानमपि स्फुरेन्न । परसरापेक्षणतो द्वयं तत् प्रपद्यते स्थैर्यबलप्रकर्षम् ॥ अतिदारुणपापभारिणोऽ प्यमुना ध्वस्तसमस्तकर्मकाः । परमात्मदशां प्रपेदिरे परमध्यात्ममिद विदुर्बुधाः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy