SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१६ अध्यात्मतत्त्वालोकः । [पञ्चम लोकोऽस्ति जीवैश्च जडैश्च पूर्णो यथा तथा तत्परिचिन्तनं यत् । सा भावना लोकविचाररूपा मनोक्शीकारफळप्रधाना ॥ जगत् समुद्धत्तुमनल्पदुःख __ पङ्कादहो ! कीडश एष धर्म । प्रादर्शि लोकोत्तरपूरुषैर्यनिषेवणादात्ममहोदयः स्यात् ! ॥ ३९ उक्तः क्षमा मार्दवमानव च शौचं च सत्यं तपसंयमौ च । त्यागस्तथाऽकिञ्चनता तथैव ब्रह्मेति धर्मो दशधा शुभाय ॥ सडिष्टकर्मस्वबलीभवत्सु जातेऽपि योग्ये नरजन्मलाभे । यथार्थकल्याणपथानुकूला तत्त्वप्रतीतिबहुदुर्लभत्वा ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy