SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । । पञ्चम मनोवचोभूधनकर्म योगाः स आस्रव कर्मनियोजनेन । शुभाशुभ कर्म शुभाशुभाद्धि योगानिवघ्नन्ति शरीरभाजः ॥ यथाऽम्बु गृह्णाति हि यानपात्रं छिट्टैस्तथा चेतन एष कर्म । योगात्मरन्धेरशुभैः शुमैवा निर्यात्यमुष्मिन् सति नो भवाब्धेः॥ निरोधन यत् पुनरास्त्रवाणां स संवरो योगिभिरुच्यते स्म । विभावनादास्त्रव-संवरस्य भवादुदासीनतया मनः स्यात् ॥ स्यात् कर्मणां निर्जरणं च निर्जरा द्विधा सकामेतरभेदतः पुनः ।। पाकः फलानामिव कर्मणामपि स्वतोऽप्युपायादपि सम्प्रनायते ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy