SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । पचम भवोदधिजन्मनरावसान• पयःप्रपूर्णः स्मरवाडवश्च । मोहात्मकावर्त-विपत्तिमत्स्यः कुत. सुखं सम्भवतीशीह ! । एकाकिनः प्राणभृतो गतागत कुर्वन्ति संसारवने भयङ्करे। विधाय पापानि परार्थमीयिवान् एकोऽसुमान् भूरि परत्र पीस्यते ॥ विलक्षणः सर्वबहिष्प्रपञ्चतः सचिन्महानन्दमयोऽस्ति चेतनः । इद शरीरं स्फुटमन्यदात्मनः कस्तनन्यो भुवनऽभ्युपेयते ।। ३२. द्वारः स्रवद्भिर्नवमिः सदैवा शुचीन् घृणायाः पदमस्ति कायः । कस्तस्य मोहे क्षणभङ्गुरस्य निपत्य धीमान् स्वहितं निहन्यात् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy