SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २१. अध्यात्मतत्त्वालोकः । [पञ्चम-- २५ ' ' अनित्यभावादिकभावनाः स्मृता । महर्षिभिर्दादश तासु सन्ततम् । विभाव्यमानासु ममत्वलक्षणा न्धकारनाशे समताप्रभा स्फुरेत् ।। २६ मुखं न नित्यं करणं न नित्य भोगा न नित्या विषया न नित्याः। विनश्वरोऽयं सकलः प्रपञ्चो न किञ्चिदास्थास्पदमत्र नाम ॥ २७ महीपतिश्चक्रधरः सुरेश्वरो योगीश्वरो वा भुवनत्रयेश्वरः । सर्वेऽपि मृत्योरुपयान्ति गोचरं शरीरभानो भववास ईदृशः ।। २८ दुःखानि दुष्कर्मविपाककाले ढौकन्त उग्राणि शरीरमानः । अमु ततस्त्रातुमलं न कश्चिद् , मार्गोपदेशाच्छरणं च सन्तः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy