SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०८ अध्यात्मतत्त्वालोकः । [पञ्चम सुधाघनो वर्षति माम्यरूपो मनोभुवां यस्य महाशयस्य । संसारदावानलदाहतापोऽ-- नुभूतिमास्कन्दति कि तदीयाम् ! ॥ २२ आत्मानमात्मा परतो विभिन्न यदाऽऽस्मना साध्वनुबोभवीति । प्रकाशते तस्य तदा समत्व मशक्यलाभ विबुधेश्वराणाम् ॥ २३ अधिष्ठिते मोहमृगेश्वरेण __ भयङ्करे दोषवने महत्या । ममत्वरूपन्वलनार्चिषा ये दाहं ददुस्ते परिनिष्ठितार्थाः ।। निसर्गवेग अपि देहमानो ___ यद्दर्शनाच्छान्तिमवाप्नुवन्ति । अन्यत्र साम्यान्न तदस्ति किश्चित् तदेव देवस्य परा विभूतिः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy