SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [पञ्चम १७. मनोविशुद्धयै, समतां श्रयेत __ निमज्जनात् साम्यसरोवरे यत् । रागादिकम्लानिपरिक्षयः स्याद् अमन्द आनन्द उपेयते च ॥ संयम्य चेतः समता क्षण चेद् निषेव्यते तहिं तदुत्थमन्तः । अलौकिकं शं प्रसरीसरीति कि वय॑ते तर्हि सदा समस्य ।। साम्याञ्जनं पूरितमस्ति यस्याऽ। न्तर्लोचन मोहतमःप्रणाशात् । स्वस्मिन् स्वरूप परमेश्वरस्य पश्यत्यसौ निष्ठितसाध्यबिन्दुः ॥ २० दूरे, दिवः शर्म शिवं दवीयः सुखं मनःसन्निहितं समत्वात् । शक्यं समास्वादयितुं मनोज्ञ मिहैव मोक्षः समतारतस्य ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy