SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १९४. अध्यात्मतत्त्वालोकः । [चतुर्थ न कतुंमुयोगमियं न वार्ता ___ परन्तु लोभोत्थविकल्पधूमः । श्याम स्वमन्तःकरणं वृथैव कार्य गृहस्थैरपि हन्त ! कस्मात् ॥ क्रोधस्य रोषस्य शमो विधाता मानाय शक्नोति पुनर्मूदुत्वम् । मायां प्रहन्तुं प्रभुताऽऽर्जवस्य लोमस्य शत्रुः परितोष एकः ॥ क्रोधादिकाऽऽविर्मवनप्रसङ्गान् प्रागेव दूरेण विचार्य कुर्यात् । कषाय आयातवति प्रसङ्गा दुक्कानुपायांस्त्वरया भजेत ॥ सञ्जन्येत यथा यथाऽवलतया क्रोधादिमिर्दूषणैः सन्चेष्टेत तथा तथा परिहरन् सुज्ञः प्रमादोदयम् । यः क्रोधादिविकारकारण उपप्राप्ते च नाक्षिप्यते तस्य स्वात्मबलस्य योगशिखर प्राप्तुं विलम्बः कुतः॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy