SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८८ अध्यात्मतत्त्वालोकः । [चतुर्थ लुण्टाक एकः खलु मोक्षमागे सम्प्रस्थितानां सुमहाशयानाम् । स लोभनाम्ना नगति प्रसिद्धो मोहस्य राज्ञः प्रथमः प्रधानः ॥ भवस्य मूलं किल लोभ एको 'मोक्षस्य मूलं तदभाव एकः । एतद्धि संसारविमुक्तिमार्ग दिग्दर्शन योगबुधा अकार्युः ॥ सुदुर्जयानां प्रथमोऽस्ति लोम स्तस्मिन् जिते कि न नितं त्रिलोके ।। लोभस्य पाते हत एव मोहः क्रोधादिनाशेऽप्यवशिष्यतेऽसौ ॥ लोभोऽस्ति चिन्तालतिकामु कन्दो रक्षो गुणानां कवलीकृतौ च । महांब विघ्नः पुरुषार्थसिद्धौ जयत्यमुं सत्त्वसमुद्रचेताः॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy