SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८६ अध्यात्मतत्त्वालोकः । [चतुर्थ प्रयोजनं कि नु मुनिव्रतानां क्रियेत दम्माचरणं यतस्तैः ।। दम्भावकाशो नहि सत्प्रवृत्ता वन्यत्र पापस्य च पोषणाय ॥ एकान्ततो नानुमतिर्जिनस्य न वा निषेधः खलु धर्मशास्त्रे। न जातु दम्माश्रयणं क्षम तद् , निर्मायमार्ये पथि यान्ति सन्तः ॥ अहो ! समालम्ब्य बकप्रवृत्ति प्रवञ्चकैर्वन्च्यत एष लोकः । परन्तु सम्मोहतमोऽन्धभूता आतन्वत वञ्चनमात्मनस्ते ॥ निःशल्यभावव्रतपालनाय श्रीधर्मशास्त्राणि समादिशन्ति । एव हि योगैकपदीप्रवेश ___ एव हि मोक्षार्थगतेर्विकासः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy