SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १८४ अध्यात्मतत्त्वालोकः । [चतुर्थ ६१ अस्त्येकतो वचनतत्परत्वं देवस्तुतौ गजैनमन्यतश्च । एवंविधा नो किमपि त्रपन्ते कृतेन माले विस्केन धूर्ताः ॥ प्रवचकत्वात्मकसन्निपाते नुष्ठान-दुग्धं विकृति प्रयाति । उत्खन्य मायां विशदीकृतायां मनोभुवां बीनकमडराय ॥ संसारसिन्धोः परिलकनार्थ मध्यात्मपोते बहुमागलम्ये । चेच्छिद्रलेशोऽपि हि दम्भरूपो न तर्हि तत्यारगतिस्ततः स्यात् ।। वन हुताश' कलह मुहत्त्वे रोगः शरीरे कमले हिम च। यथा तथा दृम्भ उपप्लवोऽस्ति धर्माश्रमे धामनि विश्रमस्य ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy