SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [चतुर्थ इयं त्र माया जननी तदीया यः सर्वदोषेषु पुरस्सरोऽस्ति । आख्या मृषावाद इतीदमीया म सज्जनः सेवति तेन मायाम् ॥ अप्रत्ययानां प्रसवस्य भूमी मपारसन्तापसमर्पक च। शल्यं महच्चेतसि नाश्रयेत मायापर्थ दुर्गतिमावहन्तम् ॥ कुर्वन्ति ये दुःखि मनः परस्य प्रतारणातो बहुमिः प्रकारैः । पुष्णन्ति हिसाविषवल्लरी ते दूरे दयारामत ईशः स्युः ॥ पिपीलिकादीन् लघुदेहमानो रक्षन्ति यत्नैर्मनुजान् पुनर्ये । प्रपातयन्त्यापदि वञ्चयित्वा ते निर्दया धर्मविचारहीनाः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy