SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [चतुर्थ .९३ ये कौशलं विभ्रति सत्त्वयुक्ता न्यायप्रतिष्ठा विकसद्विवेका' । पापास्पद ते प्रविदन्ति मायां विनैव तां स्वार्थमुपायन्ति ॥ अनेकशः पश्यति सर्व एव कृतेऽपि दम्भाचरणे प्रभूते । अर्थो न सिद्धि लभते तदेव मर्थस्य सिद्धौ स कुतो निमित्तम् ॥ विलोक्य दम्माचरणेन लाभ लुन्धा नरास्तत्करणे त्वरन्ते । परन्तु तैः सुष्ठ विचारणीयं दम्भोद्भव जीवनदुर्गतस्वम् ॥ माया-धनं तिष्ठति नो चिरेण माया-धनं स्यान्न सुखेन भोग्यम् । माया-धनं स्यात् स्वननोपवाति माया-धनाद् दुःखपरम्परा छ ।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy