SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १७६ अध्यात्मतत्त्वालोकः । [चतुर्थ भवस्वरूप परिचिन्त्य सम्यक् निवार्यतां मानभुनङ्गमोऽयम् । नेवामृत तत्सहचारितायां __ भवेत् परं मोहहलाहलातिः ॥ माया मता योगलताहुताशो ज्ञानागला दुभंगतानिदानम् । आत्मार्थिना सवयवहारलक्ष्मी-. स्सहावता वा परिहीयतां सा ॥ पदे पदे दम्भमुपासते ये किमीलितास्ते सुखिता धनेन । न न्यायतः कि व्यवहारवृत्ति यंत् स्वाय दम्भाचरणं क्षमं स्यात् १ ॥ न्यायप्रतिष्ठो यदि मानव' स्याद् व्यापारतोऽसौ नियमात् सुखी स्यात् । न्यायस्य मार्गेण वर बुभुक्षा । नान्यायमार्गेण पर प्रभुत्वम् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy