SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७६ अध्यात्मतत्त्वालोकः । [चतुर्थ असौ च सर्वज्ञतया विमान्त __ मसौ च विश्वत्रितयेशितारम् । सम्यक्प्रकारेण विलोकयेथेत् कुतस्तदा तस्य मदा वकाशः ।। (युग्मम्) यत्पादपने मधुपन्ति सर्वे सुरेश्वरास्ते परमेष्ठिनोऽपि । नाहतेहुंकतिमाविशन्ति कि नः क्षमस्तर्षभिमानमावः ।। १७ सम्यक् प्रकारेण विचिन्तनायां शान्तप्रकृत्या निनवर्तनस्य । स्वयं पाया अभिमानचेष्टा संजायतेऽत्रानुभवः प्रमाणम् ॥ महाव्रताम्भोरुहरात्रिणा च तपःसुधादीधितिराहुणा । न यो जनः सञ्चरतेऽभिमानाs ध्वना स धन्यः सुरगेयकीत्तः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy