SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [चतुर्थ 'न श्रीः प्रसन्ना प्रविकासिहग्भ्यां ' न भारती दत्तवती वर च । महत्त्वपूर्ण च कृतं न किञ्चित् तथाप्यहो ! दर्पसमुद्धतत्वम् । । ४२ न धोरिमा वा न गभीरिमा वा न सासहित्व न परोपकारः । गुणे कलायां न समुन्नतत्व तथापि गर्वः किमतः प्रहास्यम् ।। रूपेण शक्रप्रतिमोऽपि मर्त्यः कालान्तरे म्लानिमुपैति रोगैः । राज्ञोऽपि रङ्कीभवन स्फुट च कस्तहि मानाचरणे मतोऽर्थः । ॥ सामान्यवर्गः खलु लक्षनाथ ___ मसौ च कोटीशमसौ च भूपम् । असौ च सम्राजमसौ च देव मसौ च देवेन्द्रमसौ मुनीन्द्रम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy