SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७२ अध्यात्मतत्त्वालोकः । [चतुर्थ विवेकनेत्रं हरताऽस्मदीयं मानेन तीवो विहितोऽपराधः । न त्यन्यते तच्छ्यण तथापि कीहश्यहो ! मूढधियः प्रवृत्तिः ॥ विवेक-दुग्ध यदि रक्षणीयं तद् दर्प-सर्पण न संगतं स्यात् । विद्यासुधादीधितिशीतभासो मानानविध्वंसनतः स्फरन्ति । विचार्यमाणं प्रतिमाति सम्यक् स्थानं न मानाचरणस्य किञ्चित् । प्रत्यक्षमालोक्यत एव विश्वे कश्चिद् दधानोऽधिकतां कुतश्चित् ।। अनन्यसाधारणबुद्धिमत्त्व * मनन्यसाधारणशक्तिमत्त्वम् । अनन्यसाधारणवैभवत्व काऽस्मास कुर्याम यतोऽभिमानम् ! ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy