SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७० अध्यात्मतत्त्वालोकः । [चतुर्थ ३३ क्रिया सुसाधा च तपः सुसा, __ • ज्ञानं सुसाध नियमाः सुसाधाः। दुःसाथ एकः स च कोपरोषः । स साधितः साधितमप्यशेषम् ॥ ज्ञेयं गृहस्थैरपि यत्र तत्र क्रुद्धस्वभावाचरण न युक्तम् । ' सर्वत्र सर्वेष्वपि घोषयामो . हिताय तत्संयमनप्रवृत्तिः ॥ अनेकशास्त्राणि विलोकितानि . : रहस्यमध्यात्मगिरां च लब्धम् । ' तथापि लब्धा 'यदि नो तितिक्षा ज्ञेयस्तदाऽसौ हृदयेन मूर्खः ॥ यावन मानादिकदूषणानां प्रचार आयाति निरुद्धभावम् । क्रोधो भवेत् तावदशक्यरोधो मानादिदोषा अपि तेन हेयाः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy