SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । चतुर्थ २९ मनोवचःकर्मसु निर्मलेषु क्षमोर्मयो यस्य सदा वहन्ति । धन्यः कृतार्थः स कृती महात्मा कलावपि प्रेक्ष्यमुखारविन्दः ॥ क्राधान्धलीभूव यदेव कार्य करोति सद्यो विपरीतरूपम् । तदेव कोपोपशमे पाय , दुःखाय च स्याद् धिगहो। अविधा ! | ३१ आक्रोशने वा सति ताडने वा योगप्रवाहे स्थितवानृषिस्तु । ध्यायेन मे किश्वन नाशमेति सञ्चित्स्वरूपं मम निश्चलं यत् ॥ यथार्थरूपः प्रकटो यदा स्याद् . - देहात्मनोभिन्नतया प्रकाशः । छिन्ने च मिन्ने च तदा शरीरे नात्मा भवेत् स्वात्मरतो विकारी ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy