SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [चतुर्थ दूरीकृताः सम्पद उन्झिता स्त्री नीतः समग्रः स्वजनोऽप्युपेक्षाम् । अथ प्रकोपाचरणं किमर्थं तथापि तचेद्धतभागतेयम् ।। २६ नगत्रितय्यामपि कोऽस्मदीयो यत्राधिकारश्चरितुं क्रुध नः । सर्वेऽस्मदीया यदि का प्रकोपो न कर्मक्लप्साविह तत्क्षमत्वम् ॥ . . स्थातव्यमत्रास्ति कियद्दिन यत् कोपाग्निना प्रज्वलन क्षमं स्यात् । यद्यहिकार्य क्षम एव कोपः पारत्रिकाथै प्रशमो न तर्हि ? ॥ २८ यमान् कुरुध्वं नियमान् कुरुध्व ,क्रियां कुरुध्व च तपः कुरुध्वम् । न किन्तु यद्यस्ति शमावगाहा ' सर्वेऽपि ते निष्फलतां व्रजेयुः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy